Declension table of ?abhyādāvya

Deva

MasculineSingularDualPlural
Nominativeabhyādāvyaḥ abhyādāvyau abhyādāvyāḥ
Vocativeabhyādāvya abhyādāvyau abhyādāvyāḥ
Accusativeabhyādāvyam abhyādāvyau abhyādāvyān
Instrumentalabhyādāvyena abhyādāvyābhyām abhyādāvyaiḥ abhyādāvyebhiḥ
Dativeabhyādāvyāya abhyādāvyābhyām abhyādāvyebhyaḥ
Ablativeabhyādāvyāt abhyādāvyābhyām abhyādāvyebhyaḥ
Genitiveabhyādāvyasya abhyādāvyayoḥ abhyādāvyānām
Locativeabhyādāvye abhyādāvyayoḥ abhyādāvyeṣu

Compound abhyādāvya -

Adverb -abhyādāvyam -abhyādāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria