Declension table of ?abhyācāra

Deva

MasculineSingularDualPlural
Nominativeabhyācāraḥ abhyācārau abhyācārāḥ
Vocativeabhyācāra abhyācārau abhyācārāḥ
Accusativeabhyācāram abhyācārau abhyācārān
Instrumentalabhyācāreṇa abhyācārābhyām abhyācāraiḥ abhyācārebhiḥ
Dativeabhyācārāya abhyācārābhyām abhyācārebhyaḥ
Ablativeabhyācārāt abhyācārābhyām abhyācārebhyaḥ
Genitiveabhyācārasya abhyācārayoḥ abhyācārāṇām
Locativeabhyācāre abhyācārayoḥ abhyācāreṣu

Compound abhyācāra -

Adverb -abhyācāram -abhyācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria