Declension table of ?abhuñjat

Deva

MasculineSingularDualPlural
Nominativeabhuñjan abhuñjantau abhuñjantaḥ
Vocativeabhuñjan abhuñjantau abhuñjantaḥ
Accusativeabhuñjantam abhuñjantau abhuñjataḥ
Instrumentalabhuñjatā abhuñjadbhyām abhuñjadbhiḥ
Dativeabhuñjate abhuñjadbhyām abhuñjadbhyaḥ
Ablativeabhuñjataḥ abhuñjadbhyām abhuñjadbhyaḥ
Genitiveabhuñjataḥ abhuñjatoḥ abhuñjatām
Locativeabhuñjati abhuñjatoḥ abhuñjatsu

Compound abhuñjat -

Adverb -abhuñjantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria