Declension table of ?abhuñjāna

Deva

MasculineSingularDualPlural
Nominativeabhuñjānaḥ abhuñjānau abhuñjānāḥ
Vocativeabhuñjāna abhuñjānau abhuñjānāḥ
Accusativeabhuñjānam abhuñjānau abhuñjānān
Instrumentalabhuñjānena abhuñjānābhyām abhuñjānaiḥ abhuñjānebhiḥ
Dativeabhuñjānāya abhuñjānābhyām abhuñjānebhyaḥ
Ablativeabhuñjānāt abhuñjānābhyām abhuñjānebhyaḥ
Genitiveabhuñjānasya abhuñjānayoḥ abhuñjānānām
Locativeabhuñjāne abhuñjānayoḥ abhuñjāneṣu

Compound abhuñjāna -

Adverb -abhuñjānam -abhuñjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria