Declension table of ?abhūyiṣṭhā

Deva

FeminineSingularDualPlural
Nominativeabhūyiṣṭhā abhūyiṣṭhe abhūyiṣṭhāḥ
Vocativeabhūyiṣṭhe abhūyiṣṭhe abhūyiṣṭhāḥ
Accusativeabhūyiṣṭhām abhūyiṣṭhe abhūyiṣṭhāḥ
Instrumentalabhūyiṣṭhayā abhūyiṣṭhābhyām abhūyiṣṭhābhiḥ
Dativeabhūyiṣṭhāyai abhūyiṣṭhābhyām abhūyiṣṭhābhyaḥ
Ablativeabhūyiṣṭhāyāḥ abhūyiṣṭhābhyām abhūyiṣṭhābhyaḥ
Genitiveabhūyiṣṭhāyāḥ abhūyiṣṭhayoḥ abhūyiṣṭhānām
Locativeabhūyiṣṭhāyām abhūyiṣṭhayoḥ abhūyiṣṭhāsu

Adverb -abhūyiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria