Declension table of abhūti

Deva

FeminineSingularDualPlural
Nominativeabhūtiḥ abhūtī abhūtayaḥ
Vocativeabhūte abhūtī abhūtayaḥ
Accusativeabhūtim abhūtī abhūtīḥ
Instrumentalabhūtyā abhūtibhyām abhūtibhiḥ
Dativeabhūtyai abhūtaye abhūtibhyām abhūtibhyaḥ
Ablativeabhūtyāḥ abhūteḥ abhūtibhyām abhūtibhyaḥ
Genitiveabhūtyāḥ abhūteḥ abhūtyoḥ abhūtīnām
Locativeabhūtyām abhūtau abhūtyoḥ abhūtiṣu

Compound abhūti -

Adverb -abhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria