Declension table of ?abhūtatadbhāva

Deva

MasculineSingularDualPlural
Nominativeabhūtatadbhāvaḥ abhūtatadbhāvau abhūtatadbhāvāḥ
Vocativeabhūtatadbhāva abhūtatadbhāvau abhūtatadbhāvāḥ
Accusativeabhūtatadbhāvam abhūtatadbhāvau abhūtatadbhāvān
Instrumentalabhūtatadbhāvena abhūtatadbhāvābhyām abhūtatadbhāvaiḥ abhūtatadbhāvebhiḥ
Dativeabhūtatadbhāvāya abhūtatadbhāvābhyām abhūtatadbhāvebhyaḥ
Ablativeabhūtatadbhāvāt abhūtatadbhāvābhyām abhūtatadbhāvebhyaḥ
Genitiveabhūtatadbhāvasya abhūtatadbhāvayoḥ abhūtatadbhāvānām
Locativeabhūtatadbhāve abhūtatadbhāvayoḥ abhūtatadbhāveṣu

Compound abhūtatadbhāva -

Adverb -abhūtatadbhāvam -abhūtatadbhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria