Declension table of ?abhūtapūrvā

Deva

FeminineSingularDualPlural
Nominativeabhūtapūrvā abhūtapūrve abhūtapūrvāḥ
Vocativeabhūtapūrve abhūtapūrve abhūtapūrvāḥ
Accusativeabhūtapūrvām abhūtapūrve abhūtapūrvāḥ
Instrumentalabhūtapūrvayā abhūtapūrvābhyām abhūtapūrvābhiḥ
Dativeabhūtapūrvāyai abhūtapūrvābhyām abhūtapūrvābhyaḥ
Ablativeabhūtapūrvāyāḥ abhūtapūrvābhyām abhūtapūrvābhyaḥ
Genitiveabhūtapūrvāyāḥ abhūtapūrvayoḥ abhūtapūrvāṇām
Locativeabhūtapūrvāyām abhūtapūrvayoḥ abhūtapūrvāsu

Adverb -abhūtapūrvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria