Declension table of abhūtapūrvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | abhūtapūrvam | abhūtapūrve | abhūtapūrvāṇi |
Vocative | abhūtapūrva | abhūtapūrve | abhūtapūrvāṇi |
Accusative | abhūtapūrvam | abhūtapūrve | abhūtapūrvāṇi |
Instrumental | abhūtapūrveṇa | abhūtapūrvābhyām | abhūtapūrvaiḥ |
Dative | abhūtapūrvāya | abhūtapūrvābhyām | abhūtapūrvebhyaḥ |
Ablative | abhūtapūrvāt | abhūtapūrvābhyām | abhūtapūrvebhyaḥ |
Genitive | abhūtapūrvasya | abhūtapūrvayoḥ | abhūtapūrvāṇām |
Locative | abhūtapūrve | abhūtapūrvayoḥ | abhūtapūrveṣu |