Declension table of ?abhūtapūrva

Deva

NeuterSingularDualPlural
Nominativeabhūtapūrvam abhūtapūrve abhūtapūrvāṇi
Vocativeabhūtapūrva abhūtapūrve abhūtapūrvāṇi
Accusativeabhūtapūrvam abhūtapūrve abhūtapūrvāṇi
Instrumentalabhūtapūrveṇa abhūtapūrvābhyām abhūtapūrvaiḥ
Dativeabhūtapūrvāya abhūtapūrvābhyām abhūtapūrvebhyaḥ
Ablativeabhūtapūrvāt abhūtapūrvābhyām abhūtapūrvebhyaḥ
Genitiveabhūtapūrvasya abhūtapūrvayoḥ abhūtapūrvāṇām
Locativeabhūtapūrve abhūtapūrvayoḥ abhūtapūrveṣu

Compound abhūtapūrva -

Adverb -abhūtapūrvam -abhūtapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria