Declension table of ?abhūtapūrva

Deva

MasculineSingularDualPlural
Nominativeabhūtapūrvaḥ abhūtapūrvau abhūtapūrvāḥ
Vocativeabhūtapūrva abhūtapūrvau abhūtapūrvāḥ
Accusativeabhūtapūrvam abhūtapūrvau abhūtapūrvān
Instrumentalabhūtapūrveṇa abhūtapūrvābhyām abhūtapūrvaiḥ abhūtapūrvebhiḥ
Dativeabhūtapūrvāya abhūtapūrvābhyām abhūtapūrvebhyaḥ
Ablativeabhūtapūrvāt abhūtapūrvābhyām abhūtapūrvebhyaḥ
Genitiveabhūtapūrvasya abhūtapūrvayoḥ abhūtapūrvāṇām
Locativeabhūtapūrve abhūtapūrvayoḥ abhūtapūrveṣu

Compound abhūtapūrva -

Adverb -abhūtapūrvam -abhūtapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria