Declension table of ?abhūtāharaṇa

Deva

NeuterSingularDualPlural
Nominativeabhūtāharaṇam abhūtāharaṇe abhūtāharaṇāni
Vocativeabhūtāharaṇa abhūtāharaṇe abhūtāharaṇāni
Accusativeabhūtāharaṇam abhūtāharaṇe abhūtāharaṇāni
Instrumentalabhūtāharaṇena abhūtāharaṇābhyām abhūtāharaṇaiḥ
Dativeabhūtāharaṇāya abhūtāharaṇābhyām abhūtāharaṇebhyaḥ
Ablativeabhūtāharaṇāt abhūtāharaṇābhyām abhūtāharaṇebhyaḥ
Genitiveabhūtāharaṇasya abhūtāharaṇayoḥ abhūtāharaṇānām
Locativeabhūtāharaṇe abhūtāharaṇayoḥ abhūtāharaṇeṣu

Compound abhūtāharaṇa -

Adverb -abhūtāharaṇam -abhūtāharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria