Declension table of ?abhūri

Deva

NeuterSingularDualPlural
Nominativeabhūri abhūriṇī abhūrīṇi
Vocativeabhūri abhūriṇī abhūrīṇi
Accusativeabhūri abhūriṇī abhūrīṇi
Instrumentalabhūriṇā abhūribhyām abhūribhiḥ
Dativeabhūriṇe abhūribhyām abhūribhyaḥ
Ablativeabhūriṇaḥ abhūribhyām abhūribhyaḥ
Genitiveabhūriṇaḥ abhūriṇoḥ abhūrīṇām
Locativeabhūriṇi abhūriṇoḥ abhūriṣu

Compound abhūri -

Adverb -abhūri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria