Declension table of ?abhūṣita

Deva

MasculineSingularDualPlural
Nominativeabhūṣitaḥ abhūṣitau abhūṣitāḥ
Vocativeabhūṣita abhūṣitau abhūṣitāḥ
Accusativeabhūṣitam abhūṣitau abhūṣitān
Instrumentalabhūṣitena abhūṣitābhyām abhūṣitaiḥ abhūṣitebhiḥ
Dativeabhūṣitāya abhūṣitābhyām abhūṣitebhyaḥ
Ablativeabhūṣitāt abhūṣitābhyām abhūṣitebhyaḥ
Genitiveabhūṣitasya abhūṣitayoḥ abhūṣitānām
Locativeabhūṣite abhūṣitayoḥ abhūṣiteṣu

Compound abhūṣita -

Adverb -abhūṣitam -abhūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria