Declension table of ?abhūṣa

Deva

NeuterSingularDualPlural
Nominativeabhūṣam abhūṣe abhūṣāṇi
Vocativeabhūṣa abhūṣe abhūṣāṇi
Accusativeabhūṣam abhūṣe abhūṣāṇi
Instrumentalabhūṣeṇa abhūṣābhyām abhūṣaiḥ
Dativeabhūṣāya abhūṣābhyām abhūṣebhyaḥ
Ablativeabhūṣāt abhūṣābhyām abhūṣebhyaḥ
Genitiveabhūṣasya abhūṣayoḥ abhūṣāṇām
Locativeabhūṣe abhūṣayoḥ abhūṣeṣu

Compound abhūṣa -

Adverb -abhūṣam -abhūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria