Declension table of ?abhūṣa

Deva

MasculineSingularDualPlural
Nominativeabhūṣaḥ abhūṣau abhūṣāḥ
Vocativeabhūṣa abhūṣau abhūṣāḥ
Accusativeabhūṣam abhūṣau abhūṣān
Instrumentalabhūṣeṇa abhūṣābhyām abhūṣaiḥ abhūṣebhiḥ
Dativeabhūṣāya abhūṣābhyām abhūṣebhyaḥ
Ablativeabhūṣāt abhūṣābhyām abhūṣebhyaḥ
Genitiveabhūṣasya abhūṣayoḥ abhūṣāṇām
Locativeabhūṣe abhūṣayoḥ abhūṣeṣu

Compound abhūṣa -

Adverb -abhūṣam -abhūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria