Declension table of ?abhuktā

Deva

FeminineSingularDualPlural
Nominativeabhuktā abhukte abhuktāḥ
Vocativeabhukte abhukte abhuktāḥ
Accusativeabhuktām abhukte abhuktāḥ
Instrumentalabhuktayā abhuktābhyām abhuktābhiḥ
Dativeabhuktāyai abhuktābhyām abhuktābhyaḥ
Ablativeabhuktāyāḥ abhuktābhyām abhuktābhyaḥ
Genitiveabhuktāyāḥ abhuktayoḥ abhuktānām
Locativeabhuktāyām abhuktayoḥ abhuktāsu

Adverb -abhuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria