Declension table of ?abhujaṅgavat

Deva

NeuterSingularDualPlural
Nominativeabhujaṅgavat abhujaṅgavantī abhujaṅgavatī abhujaṅgavanti
Vocativeabhujaṅgavat abhujaṅgavantī abhujaṅgavatī abhujaṅgavanti
Accusativeabhujaṅgavat abhujaṅgavantī abhujaṅgavatī abhujaṅgavanti
Instrumentalabhujaṅgavatā abhujaṅgavadbhyām abhujaṅgavadbhiḥ
Dativeabhujaṅgavate abhujaṅgavadbhyām abhujaṅgavadbhyaḥ
Ablativeabhujaṅgavataḥ abhujaṅgavadbhyām abhujaṅgavadbhyaḥ
Genitiveabhujaṅgavataḥ abhujaṅgavatoḥ abhujaṅgavatām
Locativeabhujaṅgavati abhujaṅgavatoḥ abhujaṅgavatsu

Adverb -abhujaṅgavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria