Declension table of ?abhujaṅgavat

Deva

MasculineSingularDualPlural
Nominativeabhujaṅgavān abhujaṅgavantau abhujaṅgavantaḥ
Vocativeabhujaṅgavan abhujaṅgavantau abhujaṅgavantaḥ
Accusativeabhujaṅgavantam abhujaṅgavantau abhujaṅgavataḥ
Instrumentalabhujaṅgavatā abhujaṅgavadbhyām abhujaṅgavadbhiḥ
Dativeabhujaṅgavate abhujaṅgavadbhyām abhujaṅgavadbhyaḥ
Ablativeabhujaṅgavataḥ abhujaṅgavadbhyām abhujaṅgavadbhyaḥ
Genitiveabhujaṅgavataḥ abhujaṅgavatoḥ abhujaṅgavatām
Locativeabhujaṅgavati abhujaṅgavatoḥ abhujaṅgavatsu

Compound abhujaṅgavat -

Adverb -abhujaṅgavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria