सुबन्तावली ?अभुग्नकुक्षिता

Roma

स्त्रीएकद्विबहु
प्रथमाअभुग्नकुक्षिता अभुग्नकुक्षिते अभुग्नकुक्षिताः
सम्बोधनम्अभुग्नकुक्षिते अभुग्नकुक्षिते अभुग्नकुक्षिताः
द्वितीयाअभुग्नकुक्षिताम् अभुग्नकुक्षिते अभुग्नकुक्षिताः
तृतीयाअभुग्नकुक्षितया अभुग्नकुक्षिताभ्याम् अभुग्नकुक्षिताभिः
चतुर्थीअभुग्नकुक्षितायै अभुग्नकुक्षिताभ्याम् अभुग्नकुक्षिताभ्यः
पञ्चमीअभुग्नकुक्षितायाः अभुग्नकुक्षिताभ्याम् अभुग्नकुक्षिताभ्यः
षष्ठीअभुग्नकुक्षितायाः अभुग्नकुक्षितयोः अभुग्नकुक्षितानाम्
सप्तमीअभुग्नकुक्षितायाम् अभुग्नकुक्षितयोः अभुग्नकुक्षितासु

अव्यय ॰अभुग्नकुक्षितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria