Declension table of ?abhryamāṇā

Deva

FeminineSingularDualPlural
Nominativeabhryamāṇā abhryamāṇe abhryamāṇāḥ
Vocativeabhryamāṇe abhryamāṇe abhryamāṇāḥ
Accusativeabhryamāṇām abhryamāṇe abhryamāṇāḥ
Instrumentalabhryamāṇayā abhryamāṇābhyām abhryamāṇābhiḥ
Dativeabhryamāṇāyai abhryamāṇābhyām abhryamāṇābhyaḥ
Ablativeabhryamāṇāyāḥ abhryamāṇābhyām abhryamāṇābhyaḥ
Genitiveabhryamāṇāyāḥ abhryamāṇayoḥ abhryamāṇānām
Locativeabhryamāṇāyām abhryamāṇayoḥ abhryamāṇāsu

Adverb -abhryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria