Declension table of ?abhritavyā

Deva

FeminineSingularDualPlural
Nominativeabhritavyā abhritavye abhritavyāḥ
Vocativeabhritavye abhritavye abhritavyāḥ
Accusativeabhritavyām abhritavye abhritavyāḥ
Instrumentalabhritavyayā abhritavyābhyām abhritavyābhiḥ
Dativeabhritavyāyai abhritavyābhyām abhritavyābhyaḥ
Ablativeabhritavyāyāḥ abhritavyābhyām abhritavyābhyaḥ
Genitiveabhritavyāyāḥ abhritavyayoḥ abhritavyānām
Locativeabhritavyāyām abhritavyayoḥ abhritavyāsu

Adverb -abhritavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria