Declension table of ?abhritavya

Deva

MasculineSingularDualPlural
Nominativeabhritavyaḥ abhritavyau abhritavyāḥ
Vocativeabhritavya abhritavyau abhritavyāḥ
Accusativeabhritavyam abhritavyau abhritavyān
Instrumentalabhritavyena abhritavyābhyām abhritavyaiḥ abhritavyebhiḥ
Dativeabhritavyāya abhritavyābhyām abhritavyebhyaḥ
Ablativeabhritavyāt abhritavyābhyām abhritavyebhyaḥ
Genitiveabhritavyasya abhritavyayoḥ abhritavyānām
Locativeabhritavye abhritavyayoḥ abhritavyeṣu

Compound abhritavya -

Adverb -abhritavyam -abhritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria