सुबन्तावली ?अभ्रिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअभ्रिष्यमाणः अभ्रिष्यमाणौ अभ्रिष्यमाणाः
सम्बोधनम्अभ्रिष्यमाण अभ्रिष्यमाणौ अभ्रिष्यमाणाः
द्वितीयाअभ्रिष्यमाणम् अभ्रिष्यमाणौ अभ्रिष्यमाणान्
तृतीयाअभ्रिष्यमाणेन अभ्रिष्यमाणाभ्याम् अभ्रिष्यमाणैः अभ्रिष्यमाणेभिः
चतुर्थीअभ्रिष्यमाणाय अभ्रिष्यमाणाभ्याम् अभ्रिष्यमाणेभ्यः
पञ्चमीअभ्रिष्यमाणात् अभ्रिष्यमाणाभ्याम् अभ्रिष्यमाणेभ्यः
षष्ठीअभ्रिष्यमाणस्य अभ्रिष्यमाणयोः अभ्रिष्यमाणानाम्
सप्तमीअभ्रिष्यमाणे अभ्रिष्यमाणयोः अभ्रिष्यमाणेषु

समास अभ्रिष्यमाण

अव्यय ॰अभ्रिष्यमाणम् ॰अभ्रिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria