Declension table of ?abhrāvakāśikā

Deva

FeminineSingularDualPlural
Nominativeabhrāvakāśikā abhrāvakāśike abhrāvakāśikāḥ
Vocativeabhrāvakāśike abhrāvakāśike abhrāvakāśikāḥ
Accusativeabhrāvakāśikām abhrāvakāśike abhrāvakāśikāḥ
Instrumentalabhrāvakāśikayā abhrāvakāśikābhyām abhrāvakāśikābhiḥ
Dativeabhrāvakāśikāyai abhrāvakāśikābhyām abhrāvakāśikābhyaḥ
Ablativeabhrāvakāśikāyāḥ abhrāvakāśikābhyām abhrāvakāśikābhyaḥ
Genitiveabhrāvakāśikāyāḥ abhrāvakāśikayoḥ abhrāvakāśikānām
Locativeabhrāvakāśikāyām abhrāvakāśikayoḥ abhrāvakāśikāsu

Adverb -abhrāvakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria