Declension table of ?abhrāntā

Deva

FeminineSingularDualPlural
Nominativeabhrāntā abhrānte abhrāntāḥ
Vocativeabhrānte abhrānte abhrāntāḥ
Accusativeabhrāntām abhrānte abhrāntāḥ
Instrumentalabhrāntayā abhrāntābhyām abhrāntābhiḥ
Dativeabhrāntāyai abhrāntābhyām abhrāntābhyaḥ
Ablativeabhrāntāyāḥ abhrāntābhyām abhrāntābhyaḥ
Genitiveabhrāntāyāḥ abhrāntayoḥ abhrāntānām
Locativeabhrāntāyām abhrāntayoḥ abhrāntāsu

Adverb -abhrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria