Declension table of ?abhoktavya

Deva

NeuterSingularDualPlural
Nominativeabhoktavyam abhoktavye abhoktavyāni
Vocativeabhoktavya abhoktavye abhoktavyāni
Accusativeabhoktavyam abhoktavye abhoktavyāni
Instrumentalabhoktavyena abhoktavyābhyām abhoktavyaiḥ
Dativeabhoktavyāya abhoktavyābhyām abhoktavyebhyaḥ
Ablativeabhoktavyāt abhoktavyābhyām abhoktavyebhyaḥ
Genitiveabhoktavyasya abhoktavyayoḥ abhoktavyānām
Locativeabhoktavye abhoktavyayoḥ abhoktavyeṣu

Compound abhoktavya -

Adverb -abhoktavyam -abhoktavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria