Declension table of ?abhojya

Deva

MasculineSingularDualPlural
Nominativeabhojyaḥ abhojyau abhojyāḥ
Vocativeabhojya abhojyau abhojyāḥ
Accusativeabhojyam abhojyau abhojyān
Instrumentalabhojyena abhojyābhyām abhojyaiḥ abhojyebhiḥ
Dativeabhojyāya abhojyābhyām abhojyebhyaḥ
Ablativeabhojyāt abhojyābhyām abhojyebhyaḥ
Genitiveabhojyasya abhojyayoḥ abhojyānām
Locativeabhojye abhojyayoḥ abhojyeṣu

Compound abhojya -

Adverb -abhojyam -abhojyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria