Declension table of ?abhojita

Deva

NeuterSingularDualPlural
Nominativeabhojitam abhojite abhojitāni
Vocativeabhojita abhojite abhojitāni
Accusativeabhojitam abhojite abhojitāni
Instrumentalabhojitena abhojitābhyām abhojitaiḥ
Dativeabhojitāya abhojitābhyām abhojitebhyaḥ
Ablativeabhojitāt abhojitābhyām abhojitebhyaḥ
Genitiveabhojitasya abhojitayoḥ abhojitānām
Locativeabhojite abhojitayoḥ abhojiteṣu

Compound abhojita -

Adverb -abhojitam -abhojitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria