Declension table of ?abhiśasticātana

Deva

MasculineSingularDualPlural
Nominativeabhiśasticātanaḥ abhiśasticātanau abhiśasticātanāḥ
Vocativeabhiśasticātana abhiśasticātanau abhiśasticātanāḥ
Accusativeabhiśasticātanam abhiśasticātanau abhiśasticātanān
Instrumentalabhiśasticātanena abhiśasticātanābhyām abhiśasticātanaiḥ abhiśasticātanebhiḥ
Dativeabhiśasticātanāya abhiśasticātanābhyām abhiśasticātanebhyaḥ
Ablativeabhiśasticātanāt abhiśasticātanābhyām abhiśasticātanebhyaḥ
Genitiveabhiśasticātanasya abhiśasticātanayoḥ abhiśasticātanānām
Locativeabhiśasticātane abhiśasticātanayoḥ abhiśasticātaneṣu

Compound abhiśasticātana -

Adverb -abhiśasticātanam -abhiśasticātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria