Declension table of ?abhiśaṅkyā

Deva

FeminineSingularDualPlural
Nominativeabhiśaṅkyā abhiśaṅkye abhiśaṅkyāḥ
Vocativeabhiśaṅkye abhiśaṅkye abhiśaṅkyāḥ
Accusativeabhiśaṅkyām abhiśaṅkye abhiśaṅkyāḥ
Instrumentalabhiśaṅkyayā abhiśaṅkyābhyām abhiśaṅkyābhiḥ
Dativeabhiśaṅkyāyai abhiśaṅkyābhyām abhiśaṅkyābhyaḥ
Ablativeabhiśaṅkyāyāḥ abhiśaṅkyābhyām abhiśaṅkyābhyaḥ
Genitiveabhiśaṅkyāyāḥ abhiśaṅkyayoḥ abhiśaṅkyānām
Locativeabhiśaṅkyāyām abhiśaṅkyayoḥ abhiśaṅkyāsu

Adverb -abhiśaṅkyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria