Declension table of ?abhiśaṅkinī

Deva

FeminineSingularDualPlural
Nominativeabhiśaṅkinī abhiśaṅkinyau abhiśaṅkinyaḥ
Vocativeabhiśaṅkini abhiśaṅkinyau abhiśaṅkinyaḥ
Accusativeabhiśaṅkinīm abhiśaṅkinyau abhiśaṅkinīḥ
Instrumentalabhiśaṅkinyā abhiśaṅkinībhyām abhiśaṅkinībhiḥ
Dativeabhiśaṅkinyai abhiśaṅkinībhyām abhiśaṅkinībhyaḥ
Ablativeabhiśaṅkinyāḥ abhiśaṅkinībhyām abhiśaṅkinībhyaḥ
Genitiveabhiśaṅkinyāḥ abhiśaṅkinyoḥ abhiśaṅkinīnām
Locativeabhiśaṅkinyām abhiśaṅkinyoḥ abhiśaṅkinīṣu

Compound abhiśaṅkini - abhiśaṅkinī -

Adverb -abhiśaṅkini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria