Declension table of ?abhiyuktā

Deva

FeminineSingularDualPlural
Nominativeabhiyuktā abhiyukte abhiyuktāḥ
Vocativeabhiyukte abhiyukte abhiyuktāḥ
Accusativeabhiyuktām abhiyukte abhiyuktāḥ
Instrumentalabhiyuktayā abhiyuktābhyām abhiyuktābhiḥ
Dativeabhiyuktāyai abhiyuktābhyām abhiyuktābhyaḥ
Ablativeabhiyuktāyāḥ abhiyuktābhyām abhiyuktābhyaḥ
Genitiveabhiyuktāyāḥ abhiyuktayoḥ abhiyuktānām
Locativeabhiyuktāyām abhiyuktayoḥ abhiyuktāsu

Adverb -abhiyuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria