सुबन्तावली अभियोक्तव्य

Roma

पुमान्एकद्विबहु
प्रथमाअभियोक्तव्यः अभियोक्तव्यौ अभियोक्तव्याः
सम्बोधनम्अभियोक्तव्य अभियोक्तव्यौ अभियोक्तव्याः
द्वितीयाअभियोक्तव्यम् अभियोक्तव्यौ अभियोक्तव्यान्
तृतीयाअभियोक्तव्येन अभियोक्तव्याभ्याम् अभियोक्तव्यैः अभियोक्तव्येभिः
चतुर्थीअभियोक्तव्याय अभियोक्तव्याभ्याम् अभियोक्तव्येभ्यः
पञ्चमीअभियोक्तव्यात् अभियोक्तव्याभ्याम् अभियोक्तव्येभ्यः
षष्ठीअभियोक्तव्यस्य अभियोक्तव्ययोः अभियोक्तव्यानाम्
सप्तमीअभियोक्तव्ये अभियोक्तव्ययोः अभियोक्तव्येषु

समास अभियोक्तव्य

अव्यय ॰अभियोक्तव्यम् ॰अभियोक्तव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria