Declension table of ?abhiyātṛ

Deva

MasculineSingularDualPlural
Nominativeabhiyātā abhiyātārau abhiyātāraḥ
Vocativeabhiyātaḥ abhiyātārau abhiyātāraḥ
Accusativeabhiyātāram abhiyātārau abhiyātṝn
Instrumentalabhiyātrā abhiyātṛbhyām abhiyātṛbhiḥ
Dativeabhiyātre abhiyātṛbhyām abhiyātṛbhyaḥ
Ablativeabhiyātuḥ abhiyātṛbhyām abhiyātṛbhyaḥ
Genitiveabhiyātuḥ abhiyātroḥ abhiyātṝṇām
Locativeabhiyātari abhiyātroḥ abhiyātṛṣu

Compound abhiyātṛ -

Adverb -abhiyātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria