Declension table of ?abhivyāpta

Deva

NeuterSingularDualPlural
Nominativeabhivyāptam abhivyāpte abhivyāptāni
Vocativeabhivyāpta abhivyāpte abhivyāptāni
Accusativeabhivyāptam abhivyāpte abhivyāptāni
Instrumentalabhivyāptena abhivyāptābhyām abhivyāptaiḥ
Dativeabhivyāptāya abhivyāptābhyām abhivyāptebhyaḥ
Ablativeabhivyāptāt abhivyāptābhyām abhivyāptebhyaḥ
Genitiveabhivyāptasya abhivyāptayoḥ abhivyāptānām
Locativeabhivyāpte abhivyāptayoḥ abhivyāpteṣu

Compound abhivyāpta -

Adverb -abhivyāptam -abhivyāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria