Declension table of ?abhivyañjikā

Deva

FeminineSingularDualPlural
Nominativeabhivyañjikā abhivyañjike abhivyañjikāḥ
Vocativeabhivyañjike abhivyañjike abhivyañjikāḥ
Accusativeabhivyañjikām abhivyañjike abhivyañjikāḥ
Instrumentalabhivyañjikayā abhivyañjikābhyām abhivyañjikābhiḥ
Dativeabhivyañjikāyai abhivyañjikābhyām abhivyañjikābhyaḥ
Ablativeabhivyañjikāyāḥ abhivyañjikābhyām abhivyañjikābhyaḥ
Genitiveabhivyañjikāyāḥ abhivyañjikayoḥ abhivyañjikānām
Locativeabhivyañjikāyām abhivyañjikayoḥ abhivyañjikāsu

Adverb -abhivyañjikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria