Declension table of abhiviśaṅkinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | abhiviśaṅkī | abhiviśaṅkinau | abhiviśaṅkinaḥ |
Vocative | abhiviśaṅkin | abhiviśaṅkinau | abhiviśaṅkinaḥ |
Accusative | abhiviśaṅkinam | abhiviśaṅkinau | abhiviśaṅkinaḥ |
Instrumental | abhiviśaṅkinā | abhiviśaṅkibhyām | abhiviśaṅkibhiḥ |
Dative | abhiviśaṅkine | abhiviśaṅkibhyām | abhiviśaṅkibhyaḥ |
Ablative | abhiviśaṅkinaḥ | abhiviśaṅkibhyām | abhiviśaṅkibhyaḥ |
Genitive | abhiviśaṅkinaḥ | abhiviśaṅkinoḥ | abhiviśaṅkinām |
Locative | abhiviśaṅkini | abhiviśaṅkinoḥ | abhiviśaṅkiṣu |