Declension table of ?abhivipaṇyu

Deva

MasculineSingularDualPlural
Nominativeabhivipaṇyuḥ abhivipaṇyū abhivipaṇyavaḥ
Vocativeabhivipaṇyo abhivipaṇyū abhivipaṇyavaḥ
Accusativeabhivipaṇyum abhivipaṇyū abhivipaṇyūn
Instrumentalabhivipaṇyunā abhivipaṇyubhyām abhivipaṇyubhiḥ
Dativeabhivipaṇyave abhivipaṇyubhyām abhivipaṇyubhyaḥ
Ablativeabhivipaṇyoḥ abhivipaṇyubhyām abhivipaṇyubhyaḥ
Genitiveabhivipaṇyoḥ abhivipaṇyvoḥ abhivipaṇyūnām
Locativeabhivipaṇyau abhivipaṇyvoḥ abhivipaṇyuṣu

Compound abhivipaṇyu -

Adverb -abhivipaṇyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria