Declension table of abhivinītāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | abhivinītā | abhivinīte | abhivinītāḥ |
Vocative | abhivinīte | abhivinīte | abhivinītāḥ |
Accusative | abhivinītām | abhivinīte | abhivinītāḥ |
Instrumental | abhivinītayā | abhivinītābhyām | abhivinītābhiḥ |
Dative | abhivinītāyai | abhivinītābhyām | abhivinītābhyaḥ |
Ablative | abhivinītāyāḥ | abhivinītābhyām | abhivinītābhyaḥ |
Genitive | abhivinītāyāḥ | abhivinītayoḥ | abhivinītānām |
Locative | abhivinītāyām | abhivinītayoḥ | abhivinītāsu |