Declension table of ?abhivijñaptā

Deva

FeminineSingularDualPlural
Nominativeabhivijñaptā abhivijñapte abhivijñaptāḥ
Vocativeabhivijñapte abhivijñapte abhivijñaptāḥ
Accusativeabhivijñaptām abhivijñapte abhivijñaptāḥ
Instrumentalabhivijñaptayā abhivijñaptābhyām abhivijñaptābhiḥ
Dativeabhivijñaptāyai abhivijñaptābhyām abhivijñaptābhyaḥ
Ablativeabhivijñaptāyāḥ abhivijñaptābhyām abhivijñaptābhyaḥ
Genitiveabhivijñaptāyāḥ abhivijñaptayoḥ abhivijñaptānām
Locativeabhivijñaptāyām abhivijñaptayoḥ abhivijñaptāsu

Adverb -abhivijñaptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria