Declension table of ?abhivijñapta

Deva

NeuterSingularDualPlural
Nominativeabhivijñaptam abhivijñapte abhivijñaptāni
Vocativeabhivijñapta abhivijñapte abhivijñaptāni
Accusativeabhivijñaptam abhivijñapte abhivijñaptāni
Instrumentalabhivijñaptena abhivijñaptābhyām abhivijñaptaiḥ
Dativeabhivijñaptāya abhivijñaptābhyām abhivijñaptebhyaḥ
Ablativeabhivijñaptāt abhivijñaptābhyām abhivijñaptebhyaḥ
Genitiveabhivijñaptasya abhivijñaptayoḥ abhivijñaptānām
Locativeabhivijñapte abhivijñaptayoḥ abhivijñapteṣu

Compound abhivijñapta -

Adverb -abhivijñaptam -abhivijñaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria