Declension table of ?abhividdha

Deva

MasculineSingularDualPlural
Nominativeabhividdhaḥ abhividdhau abhividdhāḥ
Vocativeabhividdha abhividdhau abhividdhāḥ
Accusativeabhividdham abhividdhau abhividdhān
Instrumentalabhividdhena abhividdhābhyām abhividdhaiḥ abhividdhebhiḥ
Dativeabhividdhāya abhividdhābhyām abhividdhebhyaḥ
Ablativeabhividdhāt abhividdhābhyām abhividdhebhyaḥ
Genitiveabhividdhasya abhividdhayoḥ abhividdhānām
Locativeabhividdhe abhividdhayoḥ abhividdheṣu

Compound abhividdha -

Adverb -abhividdham -abhividdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria