Declension table of abhivañcitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | abhivañcitaḥ | abhivañcitau | abhivañcitāḥ |
Vocative | abhivañcita | abhivañcitau | abhivañcitāḥ |
Accusative | abhivañcitam | abhivañcitau | abhivañcitān |
Instrumental | abhivañcitena | abhivañcitābhyām | abhivañcitaiḥ |
Dative | abhivañcitāya | abhivañcitābhyām | abhivañcitebhyaḥ |
Ablative | abhivañcitāt | abhivañcitābhyām | abhivañcitebhyaḥ |
Genitive | abhivañcitasya | abhivañcitayoḥ | abhivañcitānām |
Locative | abhivañcite | abhivañcitayoḥ | abhivañciteṣu |