Declension table of ?abhivarṇana

Deva

NeuterSingularDualPlural
Nominativeabhivarṇanam abhivarṇane abhivarṇanāni
Vocativeabhivarṇana abhivarṇane abhivarṇanāni
Accusativeabhivarṇanam abhivarṇane abhivarṇanāni
Instrumentalabhivarṇanena abhivarṇanābhyām abhivarṇanaiḥ
Dativeabhivarṇanāya abhivarṇanābhyām abhivarṇanebhyaḥ
Ablativeabhivarṇanāt abhivarṇanābhyām abhivarṇanebhyaḥ
Genitiveabhivarṇanasya abhivarṇanayoḥ abhivarṇanānām
Locativeabhivarṇane abhivarṇanayoḥ abhivarṇaneṣu

Compound abhivarṇana -

Adverb -abhivarṇanam -abhivarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria