Declension table of abhivāñchita

Deva

NeuterSingularDualPlural
Nominativeabhivāñchitam abhivāñchite abhivāñchitāni
Vocativeabhivāñchita abhivāñchite abhivāñchitāni
Accusativeabhivāñchitam abhivāñchite abhivāñchitāni
Instrumentalabhivāñchitena abhivāñchitābhyām abhivāñchitaiḥ
Dativeabhivāñchitāya abhivāñchitābhyām abhivāñchitebhyaḥ
Ablativeabhivāñchitāt abhivāñchitābhyām abhivāñchitebhyaḥ
Genitiveabhivāñchitasya abhivāñchitayoḥ abhivāñchitānām
Locativeabhivāñchite abhivāñchitayoḥ abhivāñchiteṣu

Compound abhivāñchita -

Adverb -abhivāñchitam -abhivāñchitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria