Declension table of ?abhivāsya

Deva

NeuterSingularDualPlural
Nominativeabhivāsyam abhivāsye abhivāsyāni
Vocativeabhivāsya abhivāsye abhivāsyāni
Accusativeabhivāsyam abhivāsye abhivāsyāni
Instrumentalabhivāsyena abhivāsyābhyām abhivāsyaiḥ
Dativeabhivāsyāya abhivāsyābhyām abhivāsyebhyaḥ
Ablativeabhivāsyāt abhivāsyābhyām abhivāsyebhyaḥ
Genitiveabhivāsyasya abhivāsyayoḥ abhivāsyānām
Locativeabhivāsye abhivāsyayoḥ abhivāsyeṣu

Compound abhivāsya -

Adverb -abhivāsyam -abhivāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria