Declension table of abhivādin

Deva

NeuterSingularDualPlural
Nominativeabhivādi abhivādinī abhivādīni
Vocativeabhivādin abhivādi abhivādinī abhivādīni
Accusativeabhivādi abhivādinī abhivādīni
Instrumentalabhivādinā abhivādibhyām abhivādibhiḥ
Dativeabhivādine abhivādibhyām abhivādibhyaḥ
Ablativeabhivādinaḥ abhivādibhyām abhivādibhyaḥ
Genitiveabhivādinaḥ abhivādinoḥ abhivādinām
Locativeabhivādini abhivādinoḥ abhivādiṣu

Compound abhivādi -

Adverb -abhivādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria