Declension table of ?abhivādaka

Deva

NeuterSingularDualPlural
Nominativeabhivādakam abhivādake abhivādakāni
Vocativeabhivādaka abhivādake abhivādakāni
Accusativeabhivādakam abhivādake abhivādakāni
Instrumentalabhivādakena abhivādakābhyām abhivādakaiḥ
Dativeabhivādakāya abhivādakābhyām abhivādakebhyaḥ
Ablativeabhivādakāt abhivādakābhyām abhivādakebhyaḥ
Genitiveabhivādakasya abhivādakayoḥ abhivādakānām
Locativeabhivādake abhivādakayoḥ abhivādakeṣu

Compound abhivādaka -

Adverb -abhivādakam -abhivādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria