Declension table of ?abhivṛta

Deva

NeuterSingularDualPlural
Nominativeabhivṛtam abhivṛte abhivṛtāni
Vocativeabhivṛta abhivṛte abhivṛtāni
Accusativeabhivṛtam abhivṛte abhivṛtāni
Instrumentalabhivṛtena abhivṛtābhyām abhivṛtaiḥ
Dativeabhivṛtāya abhivṛtābhyām abhivṛtebhyaḥ
Ablativeabhivṛtāt abhivṛtābhyām abhivṛtebhyaḥ
Genitiveabhivṛtasya abhivṛtayoḥ abhivṛtānām
Locativeabhivṛte abhivṛtayoḥ abhivṛteṣu

Compound abhivṛta -

Adverb -abhivṛtam -abhivṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria