Declension table of ?abhisphuritā

Deva

FeminineSingularDualPlural
Nominativeabhisphuritā abhisphurite abhisphuritāḥ
Vocativeabhisphurite abhisphurite abhisphuritāḥ
Accusativeabhisphuritām abhisphurite abhisphuritāḥ
Instrumentalabhisphuritayā abhisphuritābhyām abhisphuritābhiḥ
Dativeabhisphuritāyai abhisphuritābhyām abhisphuritābhyaḥ
Ablativeabhisphuritāyāḥ abhisphuritābhyām abhisphuritābhyaḥ
Genitiveabhisphuritāyāḥ abhisphuritayoḥ abhisphuritānām
Locativeabhisphuritāyām abhisphuritayoḥ abhisphuritāsu

Adverb -abhisphuritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria